संस्‍कृतशब्‍दकोशः

संस्‍कृत हिन्‍दी आंग्‍ल शब्‍दकोशः


शब्‍दकोशः / संस्‍कृतहिन्‍दीआंग्‍लकोशः / उपरति

अमत्सरम्

उपरति

disinterestedness

शब्‍दभेदः : नपुं.

उपरति

समाप्ति, इन्द्रियभोग से पराङ्मुखता, उदासी

ceasing, abstaining from sexual enjoyment, indifference

शब्‍दभेदः : स्‍त्री.

शब्‍दकोश : प्रो. सूर्यकान्‍त संस्‍कृत हिन्‍दी अंग्रेजी कोश


उपरति

diapause

शब्‍दभेदः : Noun

शब्‍दकोश : हिन्‍दी आंग्‍ल कोश


उपरति

uparati

{upa-rati} f. cessation, stopping MārkP. Suśr##death Kād##desisting from sensual enjoyment or any worldly action, quietism, Vedāntas

शब्‍दकोश : मोनियर विलियम्‍स शब्‍दकोश


इन्‍हें भी देखें : निवृत्तिमार्ग; मृत्युः, मरणम्, निधनम्, पञ्चत्त्वम्, पञ्चता, अत्ययः, अन्तः, अन्तकालः, अन्तकः, अपगमः, नाशः, नाश, विनाशः, प्रलयः, संस्थानम्, संस्थितिः, अवसानम्, निःसरणम्, उपरतिः, अपायः, प्रयाणम्, जीवनत्यागः, तनुत्यागः, जीवोत्सर्गः, देहक्षयः, प्राणवियोगः, मृतम्, मृतिः, मरिमा, महानिद्रा, दीर्घनिद्रा, कालः, कालधर्मः, कालदण्डः, कालान्तकः, नरान्तकः, दिष्टान्तकः, व्यापदः, हान्द्रम्, कथाशेषता, कीर्तिशेषता, लोकान्तरता; विरामः, विरतिः, व्यनधानम्, अवरतिः, उपरतिः, निवृत्तिः, विनिवृत्तिः, निर्वृत्तिः, निवर्त्तनम्, निर्वर्त्तनम्, छेदः, विच्छेदः, उपशमः, अपशमः, क्षयः;


पूर्वप्रकाशिताः ५ अद्यतनीयशब्‍दाः


प्रलय संहार‚ विनाश‚ मरण... dissolution, dest...
प्ररोचना स्तुति‚ प्रशंसा क... laudation, descri...
प्रयोग उपयोग‚ चलाना (अस्... use, application,...
प्रमाथ प्रमथन‚ यातना‚ दा... thrashing, excess...
प्रमाण माप (लंबाई का)‚ ड... measure of length...

चर्चायामधः


उप + गुह्trending_down
अगार,-रम् trending_down
अग्र + अशन trending_down
अति+ तङ्घूtrending_down
अति+ वहुtrending_down
अति+ वृत् trending_down
अति+ सृज्trending_down
अधि+इ trending_down
अधि+जन्trending_down
अधि+ सम्+ वृत्trending_down