संस्‍कृतशब्‍दकोशः

संस्‍कृत हिन्‍दी आंग्‍ल शब्‍दकोशः


शब्‍दकोशः / संस्‍कृतहिन्‍दीआंग्‍लकोशः / अङ्गुलीयकम्

अङ्गुलीयकम्

अंगूठी

ring

शब्‍दकोश : प्रो. सूर्यकान्‍त संस्‍कृत हिन्‍दी अंग्रेजी कोश


अङ्गुलीयक

aṅgulīyaka

{aṅgulīyaka} n. a finger-ring##also {aṅgulīka} L

शब्‍दकोश : मोनियर विलियम्‍स शब्‍दकोश


इन्‍हें भी देखें : सूर्यकान्तः, सूर्यमणिः, सूर्याश्मा, दहनोपमः, तपनमणिः, तापनः, रविकान्तः, दीप्तोपलः, अग्निगर्भः, ज्वलनाश्मा, अर्कोपलः; मुद्रा, मुद्रिका, अङ्गुलीयकम्, अङ्गुरीयकम्, अङ्गुरीयः, अङ्गुलीकः, ऊर्मिका, करारोटः;


पूर्वप्रकाशिताः ५ अद्यतनीयशब्‍दाः


प्रलय संहार‚ विनाश‚ मरण... dissolution, dest...
प्ररोचना स्तुति‚ प्रशंसा क... laudation, descri...
प्रयोग उपयोग‚ चलाना (अस्... use, application,...
प्रमाथ प्रमथन‚ यातना‚ दा... thrashing, excess...
प्रमाण माप (लंबाई का)‚ ड... measure of length...

चर्चायामधः


उप + गुह्trending_down
अगार,-रम् trending_down
अग्र + अशन trending_down
अति+ तङ्घूtrending_down
अति+ वहुtrending_down
अति+ वृत् trending_down
अति+ सृज्trending_down
अधि+इ trending_down
अधि+जन्trending_down
अधि+ सम्+ वृत्trending_down