संस्‍कृतशब्‍दकोशः

संस्‍कृत हिन्‍दी आंग्‍ल शब्‍दकोशः


शब्‍दकोशः / संस्‍कृतहिन्‍दीआंग्‍लकोशः / खश्वास

खश्वास

वायु

air

शब्‍दभेदः : पुं.

शब्‍दकोश : प्रो. सूर्यकान्‍त संस्‍कृत हिन्‍दी अंग्रेजी कोश


खश्वास

khaśvāsa

{śvāsa} m. wind, air

खश्वास

khaśvāsa

{kha-śvāsa} See 3. {khá}, p. 334

शब्‍दकोश : मोनियर विलियम्‍स शब्‍दकोश


इन्‍हें भी देखें : वायुः, वातः, अनिलः, पवनः, पवमानः, प्रभञ्जनः, श्वसनः, स्पर्शनः, मातरिश्वा, सदागतिः, पृषदश्वः, गन्धवहः, गन्धवाहः, आशुगः, समीरः, मारुतः, मरुत्, जगत्प्राणः, समीरणः, नभस्वान्, अजगत्प्राणः, खश्वासः, वाबः, धूलिध्वजः, फणिप्रियः, वातिः, नभःप्राणः, भोगिकान्तः, स्वकम्पनः, अक्षतिः, कम्पलक्ष्मा, शसीनिः, आवकः, हरिः, वासः, सुखाशः, मृगवाबनः, सारः, चञ्चलः, विहगः, प्रकम्पनः, नभः, स्वरः, निश्वासकः, स्तनूनः, पृषताम्पतिः,शीघ्रः;


पूर्वप्रकाशिताः ५ अद्यतनीयशब्‍दाः


प्रलय संहार‚ विनाश‚ मरण... dissolution, dest...
प्ररोचना स्तुति‚ प्रशंसा क... laudation, descri...
प्रयोग उपयोग‚ चलाना (अस्... use, application,...
प्रमाथ प्रमथन‚ यातना‚ दा... thrashing, excess...
प्रमाण माप (लंबाई का)‚ ड... measure of length...

चर्चायामुपरि


trending_up
trending_up
उपनिक्षेपः trending_up
कौशल्य trending_up
प्रतिवेशिनी trending_up
उपयमः trending_up
द्यो trending_up
अड्रि.घ्रशाखा trending_up
विवाहः trending_up
भवतां बहुशः धन्यवादाः trending_up

चर्चायामधः


उप + गुह्trending_down
अगार,-रम् trending_down
अग्र + अशन trending_down
अति+ तङ्घूtrending_down
अति+ वहुtrending_down
अति+ वृत् trending_down
अति+ सृज्trending_down
अधि+इ trending_down
अधि+जन्trending_down
अधि+ सम्+ वृत्trending_down