संस्‍कृतशब्‍दकोशः

संस्‍कृत हिन्‍दी आंग्‍ल शब्‍दकोशः


शब्‍दकोशः / संस्‍कृतहिन्‍दीआंग्‍लकोशः / अञ्ज

अञ्ज

लेप करना, लगाना, मलना

anoint, smear

विवरणम् : व्यक्तिम्रक्षणकान्तिगतिषु, अनक्ति, अङ्कते, अञ्जित, (आ.) आदर करना, सजना, अट्राल (Mid.) adorn oneself with, honour

वर्गः :

शब्‍दकोश : प्रो. सूर्यकान्‍त संस्‍कृत हिन्‍दी अंग्रेजी कोश


इन्‍हें भी देखें : अञ्ज्; अञ्जनम्; अञ्ज्; अञ्जक; सपदि, सद्यः, झटिति, अञ्जसा, क्षणात्, तत्क्षणे, तत्क्षणेन, अह्नाय, मङ्क्षु, स्राक्, अञ्जस्, अह्नाय, आपाततः, यथास्थानम्; अवश्यम्, नियतम्, अवश्यम् एव, अवश्यमेव, निश्चितम्, सुनिश्चितम्, अद्धा, अञ्जसा, इत्था, खलु, मङ्क्षु;

These Also : fig; fig;


पूर्वप्रकाशिताः ५ अद्यतनीयशब्‍दाः


प्रलय संहार‚ विनाश‚ मरण... dissolution, dest...
प्ररोचना स्तुति‚ प्रशंसा क... laudation, descri...
प्रयोग उपयोग‚ चलाना (अस्... use, application,...
प्रमाथ प्रमथन‚ यातना‚ दा... thrashing, excess...
प्रमाण माप (लंबाई का)‚ ड... measure of length...

चर्चायामधः


उप + गुह्trending_down
अगार,-रम् trending_down
अग्र + अशन trending_down
अति+ तङ्घूtrending_down
अति+ वहुtrending_down
अति+ वृत् trending_down
अति+ सृज्trending_down
अधि+इ trending_down
अधि+जन्trending_down
अधि+ सम्+ वृत्trending_down