संस्‍कृतशब्‍दकोशः

संस्‍कृत हिन्‍दी आंग्‍ल शब्‍दकोशः


शब्‍दकोशः / संस्‍कृतहिन्‍दीआंग्‍लकोशः / सायकः

सायकः

तीर, बाण, शिखंडी

arrow, strand, bank, shaft

पर्यायः : इषुः, बाणः

शब्‍दभेदः : संज्ञा

शब्‍दकोश : प्रो. सूर्यकान्‍त संस्‍कृत हिन्‍दी अंग्रेजी कोश


सायकः

एकः पुरुषः ।; "साकस् उल्लेखः प्रवरग्रन्थेषु अस्ति"

शब्‍दभेदः : noun

शब्‍दकोश : संस्‍कृतहिन्‍दी शब्‍दकोश


सायक

sāyaka

{sāyaka} mfn. intended or fitted to be discharged or hurled RV. (Naigh. ii, 20)##m. (in RV. also n.) a missile, arrow RV. &c. &c##m. a symbolical expression for the number 'five' (from the 5 arrows of the god of love) Sāh##a sword MBh. R##the latitude of the sky Gaṇit##Saccharum Sara L##N. of a man Pravar##({ikā}), f. a dagger L##the being or standing in regular order (= {krama-sthiti}##prob. wṛ. for {śāyikā}) L

शब्‍दकोश : मोनियर विलियम्‍स शब्‍दकोश


इन्‍हें भी देखें : पुष्पसायकः; अवसायक; असमसायक; वज्रम्, कुलिशम्, भदुरम्, पविः, शतकोटिः, स्वरुः, शम्बः, दम्भोलिः, अशनिः, कुलीशम्, भिदिरम्, भिदुः, स्वरुस्, सम्बः, संवः, अशनी, वज्रांशनिः, जम्भारिः, त्रिदशायुधम्, शतधारम्, शतारम्, आपोत्रम्, अक्षजम्, गिरिकण्टकः, गौः, अभ्रोत्थम्, मेघभूतिः, गिरिज्वरः, जाम्बविः, दम्भः, भिद्रः, अम्बुजम्, ह्लादिनी, दिद्युत्, नेमिः, हेतिः, नमः. सृकः, वृकः, वधः, अर्कः, कुतसः , कुलिशः, तुजः, तिग्मम्, मेनिः, स्वधितिः सायकः, परशुः;


पूर्वप्रकाशिताः ५ अद्यतनीयशब्‍दाः


प्रलय संहार‚ विनाश‚ मरण... dissolution, dest...
प्ररोचना स्तुति‚ प्रशंसा क... laudation, descri...
प्रयोग उपयोग‚ चलाना (अस्... use, application,...
प्रमाथ प्रमथन‚ यातना‚ दा... thrashing, excess...
प्रमाण माप (लंबाई का)‚ ड... measure of length...

चर्चायामधः


उप + गुह्trending_down
अगार,-रम् trending_down
अग्र + अशन trending_down
अति+ तङ्घूtrending_down
अति+ वहुtrending_down
अति+ वृत् trending_down
अति+ सृज्trending_down
अधि+इ trending_down
अधि+जन्trending_down
अधि+ सम्+ वृत्trending_down