संस्‍कृतशब्‍दकोशः

संस्‍कृत हिन्‍दी आंग्‍ल शब्‍दकोशः


शब्‍दकोशः / संस्‍कृतहिन्‍दीआंग्‍लकोशः / आरवः

आरवः

शब्द‚ गर्जित

sound, roar

विलोमः : अनारवः
विवरणम् : रु शब्दे‚ रौति

शब्‍दभेदः : पुं.

शब्‍दकोश : प्रो. सूर्यकान्‍त संस्‍कृत हिन्‍दी अंग्रेजी कोश


आरवः

एका जातिः ।; "आरवस्य वर्णनम् बृहत्संहितायां वर्तते"

शब्‍दभेदः : noun

आरवः

एकः जनसमुदायः ।; "आरवाणाम् उल्लेखः वराहमिहिरस्य बृहत्संहितायाम् अस्ति"

शब्‍दभेदः : noun

शब्‍दकोश : संस्‍कृतहिन्‍दी शब्‍दकोश


आरव

ārava

{ā-rava} 1. {ā-} √1. {ru}.

आरव

ārava

{ā-rava} m. (cf. Pāṇ. 3-3, 50) cry, crying, howling##crash, sound &c##noise##thundering vi, 38##({ās}), m. pl., N. of a people

शब्‍दकोश : मोनियर विलियम्‍स शब्‍दकोश


इन्‍हें भी देखें : आरविन्; आरावः; आरवडिण्डिम; रोदनम्, आरवः, आरावः, आरुतः, रुदनम्; शब्दः, ध्वनिः, स्वनः, निस्वनः, स्वानः, निस्वानः, नादः, निनादः, निनदः, नादितः, अनुनादः, निर्ह्रादः, संह्रादः, निर्घोषः, घोषः, निघुष्टम्, रवः, रावः, आरावः, विरावः, संरावः, आरवः, स्वरः, ध्वानः, ध्वनः, निध्वानः, स्वनिः, स्वनितम्, क्वणः, रणः, कुणिन्दः, घुः, प्रत्ययः, तुमुलः;


पूर्वप्रकाशिताः ५ अद्यतनीयशब्‍दाः


प्रलय संहार‚ विनाश‚ मरण... dissolution, dest...
प्ररोचना स्तुति‚ प्रशंसा क... laudation, descri...
प्रयोग उपयोग‚ चलाना (अस्... use, application,...
प्रमाथ प्रमथन‚ यातना‚ दा... thrashing, excess...
प्रमाण माप (लंबाई का)‚ ड... measure of length...

चर्चायामुपरि


वामः trending_up
लेखा trending_up
वृत्तान्तः trending_up
कुम्भीरकः trending_up
संख्‍यानम् trending_up
त्वं करोषि trending_up
अतिप्रमाण trending_up
अतिप्रमाण trending_up
षट्त्सन्तः trending_up
षट् सन्तः trending_up

चर्चायामधः


उप + गुह्trending_down
अगार,-रम् trending_down
अग्र + अशन trending_down
अति+ तङ्घूtrending_down
अति+ वहुtrending_down
अति+ वृत् trending_down
अति+ सृज्trending_down
अधि+इ trending_down
अधि+जन्trending_down
अधि+ सम्+ वृत्trending_down