संस्‍कृतशब्‍दकोशः

संस्‍कृत हिन्‍दी आंग्‍ल शब्‍दकोशः


शब्‍दकोशः / संस्‍कृतहिन्‍दीआंग्‍लकोशः / अचिन्तित

अचिन्तित

अप्रत्याशित

unexpected

शब्‍दभेदः : विशे.

शब्‍दकोश : प्रो. सूर्यकान्‍त संस्‍कृत हिन्‍दी अंग्रेजी कोश


अचिन्तित

यस्य चिन्तनं न कृतम्।; "सः अचिन्तितस्य विषयस्य बोधाय प्रयतते।"

शब्‍दभेदः : adjective

अचिन्तित

यद्विषयकं चिन्तनं न कृतम्।; "एषा अचिन्तिता समस्या।"

शब्‍दभेदः : adjective

शब्‍दकोश : संस्‍कृतहिन्‍दी शब्‍दकोश


अचिन्तित

acintita

{a-cintita} mfn. not thought of, unexpected, disregarded

शब्‍दकोश : मोनियर विलियम्‍स शब्‍दकोश


इन्‍हें भी देखें : अचिन्तितम्; आकस्मिक, अनपेक्षित, अचिन्तित, अप्रत्याशित;


पूर्वप्रकाशिताः ५ अद्यतनीयशब्‍दाः


प्रलय संहार‚ विनाश‚ मरण... dissolution, dest...
प्ररोचना स्तुति‚ प्रशंसा क... laudation, descri...
प्रयोग उपयोग‚ चलाना (अस्... use, application,...
प्रमाथ प्रमथन‚ यातना‚ दा... thrashing, excess...
प्रमाण माप (लंबाई का)‚ ड... measure of length...

चर्चायामुपरि


अलाबु trending_up
लेखा trending_up
वृत्तान्तः trending_up
वामः trending_up
संख्‍यानम् trending_up
अतिमानिन् trending_up
अतिमानिन् trending_up
त्वं करोषि trending_up
षट् सन्तः trending_up
षट्त्सन्तः trending_up

चर्चायामधः


उप + गुह्trending_down
अगार,-रम् trending_down
अग्र + अशन trending_down
अति+ तङ्घूtrending_down
अति+ वहुtrending_down
अति+ वृत् trending_down
अति+ सृज्trending_down
अधि+इ trending_down
अधि+जन्trending_down
अधि+ सम्+ वृत्trending_down