संस्‍कृतशब्‍दकोशः

संस्‍कृत हिन्‍दी आंग्‍ल शब्‍दकोशः


शब्‍दकोशः / संस्‍कृतहिन्‍दीआंग्‍लकोशः / भस्मम्

भस्मम्

राख

ash, ashes, calx, cinder, dust

विवरणम् : किसी वस्तु के पूर्णतया जलने के बाद बचा काला पदार्थ

शब्‍दकोश : प्रो. सूर्यकान्‍त संस्‍कृत हिन्‍दी अंग्रेजी कोश


भस्म

कस्यापि वस्तुनः ज्वलनानन्तरम् अवशिष्टः चूर्णरूपः अंशः।; "ग्रामेषु कैश्चन जनैः पात्राणि मार्ष्टुं भस्म उपयुज्यते।"

शब्‍दभेदः : noun

भस्म

अग्निहोत्रस्य रक्षा यां शिवभक्ताः मस्तके धारयन्ति।; "साधुजनः भस्म धारयित्वा साधनायां लीनः अस्ति।"

शब्‍दभेदः : noun

शब्‍दकोश : संस्‍कृतहिन्‍दी शब्‍दकोश


भस्म

bhasma

{bhasma} in comp. for {bhasman}

शब्‍दकोश : मोनियर विलियम्‍स शब्‍दकोश


इन्‍हें भी देखें : चन्द्रभस्मन्; अभ्रकभस्मन्; कृष्णभस्मन्; सर्जिकाक्षारः, सर्जिः, भस्मशर्करा; भस्म उपनिषद्, भस्मः;


पूर्वप्रकाशिताः ५ अद्यतनीयशब्‍दाः


प्रलय संहार‚ विनाश‚ मरण... dissolution, dest...
प्ररोचना स्तुति‚ प्रशंसा क... laudation, descri...
प्रयोग उपयोग‚ चलाना (अस्... use, application,...
प्रमाथ प्रमथन‚ यातना‚ दा... thrashing, excess...
प्रमाण माप (लंबाई का)‚ ड... measure of length...

चर्चायामधः


उप + गुह्trending_down
अगार,-रम् trending_down
अग्र + अशन trending_down
अति+ तङ्घूtrending_down
अति+ वहुtrending_down
अति+ वृत् trending_down
अति+ सृज्trending_down
अधि+इ trending_down
अधि+जन्trending_down
अधि+ सम्+ वृत्trending_down