संस्‍कृतशब्‍दकोशः

संस्‍कृत हिन्‍दी आंग्‍ल शब्‍दकोशः


शब्‍दकोशः / संस्‍कृतहिन्‍दीआंग्‍लकोशः / दुष्कृतम्

दुष्कृत

duṣkṛta

{kṛta} ({dúṣ-}), mfn. wrongly or wickedly done, badly arranged or organized or applied viii, 6, 2, 18 &c##({tá}), n. evil action, sin, guilt##&c##a partic. class of sins 544##{-kárman} mfn. acting wickedly, criminal##n. wicked deed, wickedness##{ta-bahiṣkṛta} mfn. free from sin##{tâtman} mfn. evilminded wicked, base

दुष्कृत

duṣkṛta

{kṛta} ({dúṣ-}), mfn. wrongly or wickedly done, badly arranged or organized or applied viii, 6, 2, 18 &c##({tá}), n. evil action, sin, guilt##&c##a partic. class of sins 544##{-kárman} mfn. acting wickedly, criminal##n. wicked deed, wickedness##{ta-bahiṣkṛta} mfn. free from sin##{tâtman} mfn. evilminded wicked, base

शब्‍दकोश : मोनियर विलियम्‍स शब्‍दकोश


इन्‍हें भी देखें : दुष्कृत; दुष्कृत्; अदुष्कृत्; दुष्कृत्; निन्दा, निन्दावाक्यम्, आक्षेपः, अधिक्षेपः, निर्भर्त्सना, दुरुक्तिः, अपवादः, परिवादः, गर्हा, दुष्कृतिः, निन्दनम्, अवर्णः, निर्व्वादः, परीवादः, उपक्रोशः, जुगुभा, कुत्सा, गर्हणम्, जुगुभनम्, कुत्सनम्, अपक्रोशः, भर्त्सनम्, अववादः, धिक्क्रिया, गर्हणा; पापम्, कल्मषम्, किल्विषम्, पातकम्, पाप्मा, अघम्, दुरितम्, एनस्, कलुषम्, अभद्रम्, अशुभम्, वृजनम्, वृजिनम्, दोषः, अपराधः, दुष्कृतम्, कल्कम्, अंहस्, अंघस्, मन्तुः, कुल्मलम्, कलङ्कः, प्रत्यवायः, किण्वम्, अमीवम्, पङ्कम्, जङ्गपूगम्;


पूर्वप्रकाशिताः ५ अद्यतनीयशब्‍दाः


प्रलय संहार‚ विनाश‚ मरण... dissolution, dest...
प्ररोचना स्तुति‚ प्रशंसा क... laudation, descri...
प्रयोग उपयोग‚ चलाना (अस्... use, application,...
प्रमाथ प्रमथन‚ यातना‚ दा... thrashing, excess...
प्रमाण माप (लंबाई का)‚ ड... measure of length...

चर्चायामधः


उप + गुह्trending_down
अगार,-रम् trending_down
अग्र + अशन trending_down
अति+ तङ्घूtrending_down
अति+ वहुtrending_down
अति+ वृत् trending_down
अति+ सृज्trending_down
अधि+इ trending_down
अधि+जन्trending_down
अधि+ सम्+ वृत्trending_down