संस्‍कृतशब्‍दकोशः

संस्‍कृत हिन्‍दी आंग्‍ल शब्‍दकोशः


शब्‍दकोशः / संस्‍कृतहिन्‍दीआंग्‍लकोशः / अङ्गारः

अङ्गारः

अंगार‚ आग‚ शोला

glowing charcoal

पर्यायः : अङ्गारकः

शब्‍दकोश : प्रो. सूर्यकान्‍त संस्‍कृत हिन्‍दी अंग्रेजी कोश


अङ्गार

aṅgāra

{áṅgāra} m. (rarely) n. (√{ag} or {aṅg} Uṇ., cf. {agni}), charcoal, either heated or not heated##m. the planet Mars##N. of a prince of the Maruts Hariv##the plant Hitāvalī##({ās}), m. pl., N. of a people and country VP. [ {angli-s} ; Russ. {ūgolj} ; also Germ. {Kohle} ; Old Germ. {col} and {colo} ; Eng. {coal}]

शब्‍दकोश : मोनियर विलियम्‍स शब्‍दकोश


इन्‍हें भी देखें : अङ्गारधानी; अङ्गारनिकरः; अङ्गारकारिन्; अङ्गारकृत्; केशराजः, भृङ्गराजः, भृङ्गः, पतङ्गः, मार्करः, मार्कवः, नागमारः, पवरुः, भृङ्गसोदरः, केशरञ्जनः, केश्यः, कुन्तलवर्धनः, अङ्गारकः एकरजः, करञ्जकः, भृङ्गरजः, भृङ्गारः, अजागरः, भृङ्गरजाः, मकरः; अङ्गारकः;


पूर्वप्रकाशिताः ५ अद्यतनीयशब्‍दाः


प्रलय संहार‚ विनाश‚ मरण... dissolution, dest...
प्ररोचना स्तुति‚ प्रशंसा क... laudation, descri...
प्रयोग उपयोग‚ चलाना (अस्... use, application,...
प्रमाथ प्रमथन‚ यातना‚ दा... thrashing, excess...
प्रमाण माप (लंबाई का)‚ ड... measure of length...

चर्चायामुपरि


अङ्गार trending_up
वृक्षः trending_up
अङ्गारः trending_up
ऋध् trending_up
प्रतोद trending_up
औपधिक trending_up
पुनरागमन trending_up
अतिदु:सह trending_up
अकर्तव्‍य: trending_up
अकालज: trending_up

चर्चायामधः


उप + गुह्trending_down
अगार,-रम् trending_down
अग्र + अशन trending_down
अति+ तङ्घूtrending_down
अति+ वहुtrending_down
अति+ वृत् trending_down
अति+ सृज्trending_down
अधि+इ trending_down
अधि+जन्trending_down
अधि+ सम्+ वृत्trending_down